वांछित मन्त्र चुनें

आ न॒: शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् । पव॑स्व सोम॒ धार॑या ॥

अंग्रेज़ी लिप्यंतरण

ā naḥ śuṣmaṁ nṛṣāhyaṁ vīravantam puruspṛham | pavasva soma dhārayā ||

पद पाठ

आ । नः॒ । शुष्म॑म् । नृ॒ऽसह्य॑म् । वी॒रऽव॑न्तम् । पु॒रु॒ऽस्पृह॑म् । पव॑स्व । सो॒म॒ । धार॑या ॥ ९.३०.३

ऋग्वेद » मण्डल:9» सूक्त:30» मन्त्र:3 | अष्टक:6» अध्याय:8» वर्ग:20» मन्त्र:3 | मण्डल:9» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (नः) हमको आप (शुष्मम्) जो बल (नृषाह्यम्) शत्रु को नाश करनेवाला (वीरवन्तम्) वीरतावाला (पुरुस्पृहं) सर्वोपरि है, उसकी (धारया) सुवृष्टि से (आ पवस्व) भली प्रकार पवित्र करें ॥३॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि जो पुरुष सर्वोपरि बल की कामना करते हुए अपने आपको उस बल के योग्य बनाते हैं, उनको संसार में न्याय नियम फैलाने के लिये सर्वोपरि बल अवश्यमेव मिलता है ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (नः) अस्मान् भवान् (शुष्मम्) यद्बलं (नृषाह्यम्) शत्रुनाशकम् (वीरवन्तम्) वीर्य्यवत् (पुरुस्पृहं) सर्वोत्तममस्ति तस्य (धारया) सुवृष्ट्या (आ पवस्व) पवित्रीकरोतुतराम् ॥३॥